A 483-8 Durgāsaptaśatī

Manuscript culture infobox

Filmed in: A 483/8
Title: Devīmāhātmya
Dimensions: 24.2 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/862
Remarks:


Reel No. A 483/8

Inventory No. 18054

Title Durgāsaptaśatī

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.0 cm

Binding Hole(s)

Folios 7

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margins under the abbreviation sa.śa. and in the lower right-hand margins above the word rāhaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/862

Manuscript Features

Excerpts

Beginning

naṃ || 9 ||

sa tatrāśramam adrākṣīd [d]vijavaryyasya medhasaḥ ||

praśāntaḥ śvāpadākīrṇaṃ muniḥ śiṣyopaśobhitaṃ || 10 ||

tasthau kaṃcit sa kālaṃ ca muninānena satkṛtaḥ ||

itaś cetaś ca vicaraṃ tasmin munivarāśrame || 11 ||

socintayat tadā tatra mamatvākṛṣṭacetanaḥ ||

matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat || 12 || (fol.1v1–3)


End

ṛṣir uvāca || 38 ||

iti prasāditā devai jagatorthe tathātmanaḥ ||

tathettyuktvā bhadrakālī babhūvāntarhitā mṛpa || 39 ||

ity etat kathitaṃ bhūya sambhūtā sā yathā purā ||

devī devaśarīrebhyo jagat trayahitaiṣiṇī || 40 ||

punaś ca gaurīdehā sā samudbhūtā yathābhavat ||

vadhāya duṣṭadaityānāṃ tathā śuṃbhaniśuṃbhayoḥ || 41 ||

rakṣaṇāya ca lokānāṃ devānāmupakāriṇī ||

tac chṛṇūṣva mayā khyātaṃ yathāvat kathayāmi te || 42 || (fol. 11v7–10)


Colophon

iti śrīmārkkaṇḍeyapurāṇe sāvarṇike manvantare devīma(!)hātmye śuṃbhaniśuṃbhavadho nāma śakrāda. ti || (fol. 11v10)


Microfilm Details

Reel No. A 483/8

Date of Filming 21-02-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-05-2012

Bibliography