A 483-8 Durgāsaptaśatī
Manuscript culture infobox
Filmed in: A 483/8
Title: Devīmāhātmya
Dimensions: 24.2 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/862
Remarks:
Reel No. A 483/8
Inventory No. 18054
Title Durgāsaptaśatī
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.2 x 10.0 cm
Binding Hole(s)
Folios 7
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margins under the abbreviation sa.śa. and in the lower right-hand margins above the word rāhaḥ
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/862
Manuscript Features
Excerpts
Beginning
naṃ || 9 ||
sa tatrāśramam adrākṣīd [d]vijavaryyasya medhasaḥ ||
praśāntaḥ śvāpadākīrṇaṃ muniḥ śiṣyopaśobhitaṃ || 10 ||
tasthau kaṃcit sa kālaṃ ca muninānena satkṛtaḥ ||
itaś cetaś ca vicaraṃ tasmin munivarāśrame || 11 ||
socintayat tadā tatra mamatvākṛṣṭacetanaḥ ||
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat || 12 || (fol.1v1–3)
End
ṛṣir uvāca || 38 ||
iti prasāditā devai jagatorthe tathātmanaḥ ||
tathettyuktvā bhadrakālī babhūvāntarhitā mṛpa || 39 ||
ity etat kathitaṃ bhūya sambhūtā sā yathā purā ||
devī devaśarīrebhyo jagat trayahitaiṣiṇī || 40 ||
punaś ca gaurīdehā sā samudbhūtā yathābhavat ||
vadhāya duṣṭadaityānāṃ tathā śuṃbhaniśuṃbhayoḥ || 41 ||
rakṣaṇāya ca lokānāṃ devānāmupakāriṇī ||
tac chṛṇūṣva mayā khyātaṃ yathāvat kathayāmi te || 42 || (fol. 11v7–10)
Colophon
iti śrīmārkkaṇḍeyapurāṇe sāvarṇike manvantare devīma(!)hātmye śuṃbhaniśuṃbhavadho nāma śakrāda. ti || (fol. 11v10)
Microfilm Details
Reel No. A 483/8
Date of Filming 21-02-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 07-05-2012
Bibliography